॥ श्री बगलामुखी स्तोत्र ॥
- _Shokesh _
- Mar 22
- 3 min read
।। श्री बगला मुखी स्तो त्रं ।।
ऊँ मध्ये सुधा ब्धि मणि मण्डपरत्नवि द्यां
सिं हा सनो परि गतां परि पी तवर्णा म्।
पी ता म्बरा भरणमा ल्यवि भूषि तां गीं
देवीं भजा मि धृतमुद्गर वैरि जि व्हा म्।
जि ह्वा ग्रमा दा य करेण देवी
वा मेन शत्रून परि पी डयन्ती म्।
गदा भि घा तेन च दक्षि णेन
पी ता म्बरा ढयां द्वि भुजां भजा मि ।।२।।
चलत्कनककुण्डलो ल्लसि त चा रु गण्डस्थलां
लसत्कनकचम्पकद्युति मदि न्दुबि म्बा नना म्।।
गदा हतवि पक्षकां कलि तलो लजि ह्वा चंला म्।
स्मरा मि बगला मुखीं वि मुखवां गमनस्स्तंभि नी म् ।।३।।
पी यूषो दधि मध्यचा रुवी लसदरत्लो ज्जवले मण्डपे
तत्सिं गहा सनमूलपति तरि पुं प्रेतसना ध्या सि नी म।
स्वर्णा भां कर पी डि ता रि रसनां भ्रा मयद गदां वि भ्रमा म
यस्तवां ध्या यति या न्ति तस्य वि लयं सद्यो ऽथ सर्वा पदः ।।४।।

देवि त्वच्चरणा म्बुजा र्चनकृते यः पी तपुष्पा न्जली न्।
भक्तया वा मकरे नि धा य च मनुम्मन्त्री मनो ज्ञा क्षरम्।
पी ठध्या नपरो ऽथ कुम्भकवषा द्वी जं स्मरेत् पा र्थि वः ।
तस्या मि त्रमुखस्य वा चि हृदये जा डयं भवेत् तत्क्षणा त्।।५।।
वा दी मूकति रा ङ्गति क्षि ति पति वैष्वा नरः शी तति ।
क्रो धी शा म्यति दुर्जनः सुजनति क्षि प्रा नुगः खञ्जति ।
गर्वी खर्वति सर्ववि च्च जड्ति त्वद्यन्त्रणा यंत्रि तः ।
श्री नि त्ये बगला मुखी प्रति दि नं कल्या णि तुभ्यं नमः ।।६।।
मन्त्रस्ता वदलं वि पक्षदलनं स्तो त्रं पवि त्रं च ते
यन्त्रं वा दि नि यन्त्रणं त्रि जगतां जैत्रं च चि त्रं च ते।
मा तः श्री बगलेति ना मललि तं यस्या स्ति जन्तो र्मुखे
त्वन्ना मग्रहणेन संसदि मुखस्तंभों भवेद्वा दि ना म् ।।७।।
दुष्टस्तम्भन मुग्रवि घ्नशमनं दा रि द्रयवि द्रा वणम
भुभ्रि त्संनमनं च यन्मृगद्रि षां चेतः समा कर्षणम्।
सौ भा ग्यैकनि केतनं समदृषां का रुण्यपुर्णेक्षणे
मृत्यो र्मा रणमा वि रस्तु पुरतो मा तस्त्वदी यं वपुः ।।८।।

मा तर्भन्जय मदवि पक्षवदनं जि व्हां च संकी लय
ब्रा ह्मीं मुद्रय दैत्यदेवधि षणा मुग्रां गतिं स्तम्भय।
शत्रूंश्रूचर्णय देवि ती क्ष्णगदया गौ रा गिं पी ता म्बरे
वि घ्नौ घं बगले हर प्रणमतां का रूण्यपूर्णेक्षणे ।।९।।
मा त्भैरवी भद्रका लि वि जये वा रा हि वि ष्वा श्रये
श्री वि द्ये समये महेशि बगले का मेशि वा मे रमे।
मा तंगि त्रि पुरे परा त्परतरे स्वर्गा पवर्गप्रदे
दा सो ऽहं शरणा गतः करुणया वि श्वेश्वरि त्रा हि मा म् ।।१०।।
संरम्भे चैरसंघे प्रहरणसमये बन्धने व्या धि मध्ये
वि द्या वा दे वि वा दे प्रकुपि तनृपतौ दि व्यका ले नि शा या म् ।
वश्ये वा स्तम्भने वा रि पुवधसमये नि र्जने वा वने वा
गच्छस्ति ष्ठं-स्त्रि का लं यदि पठति शि वं प्रा प्नुया दा षुधी रः ।।११।।
नि त्यं स्तो त्रमि दं पवि त्रमहि यो देव्याः पठत्या दरा द्
धृत्वा यन्त्रमि दं तथैव समरे बा हौ करे वा गले।
रा जा नो ऽप्यरयो मदा न्धकरि णः सर्पाः मृगेन्द्रदि कः
ते वै या न्ति वि मो हि ता रि पुगणाः लक्ष्मीः स्थि रा सि द्धयः ।।१२।।
त्वं वि द्या परमा त्रि लो कजननी वि घ्नौ घसिं च्छेदि नी
यो षा कर्षणका रि णी त्रि जगता मा नन्द सम्वर्धनि
दुष्टो च्चा टनका रि णी जनमनः सम्मो हसंदा यि नी
जि व्हा की लन भैरवि वि जयते ब्रह्मा दि मन्त्रो यथा ।।१३।।
वि द्याः लक्ष्मीः सर्वसौ भा ग्यमा युः , पुत्रैः पौ त्रैः सर्व सा म्रा ज्यसि द्धिः ।
मा नं भो गो वष्यमा रो ग्यसौ ख्यं,यं प्रा प्तंतत्तद्भूतद्भू लेऽस्मि न्नरेण ।।१४।।
यत्कृतं जपसन्ना हं गदि तं परमेश्वरी ।
दुष्टा नां नि ग्रहा र्था य तद्गृहाद्गृ हाण नमो ऽस्तुते ।।१५।।
ब्रह्मा स्त्रमि ति वि ख्या तं त्रि षु लो केषु वि श्रुतम्।
गुरुभक्ता य दा तव्यं न देयं यस्य कस्यचि त् ।।१६।।
पि तंबरां च द्वि भुजां ,जां त्रि नेत्रां गा त्रको मला म्।
शि ला मुद्गरहस्तां च स्मरेत्तां बगला मुखी म् ।।१७।।
।।इति श्री बगला मुखी स्तो त्रं सम्पूर्णम् ।।
تعليقات